- अभिधायक _abhidhāyaka
- अभिधायक (-यिका f.),अभिधायिन् a.1 Naming, expressing, denoting; एतेषामभिधायकानि क्लीबे स्युः Sk.; कर्षूः कुल्याभिधायिनी Ak. denotes, means, has the sense of.-2 Saying, speaking, telling; तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभि- धायिना Rām.3.71.4; लक्ष्मीमित्यभिधायिनि प्रियतमे Amaru. 27; वाच्याभिधायी पुरुषः पृष्ठमांसाद उच्यते Trik.
Sanskrit-English dictionary. 2013.